B 80-16 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/16
Title: Śivagītā
Dimensions: 27 x 11.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3812
Remarks:


Reel No. B 80-16 Inventory No. 66005

Title Śivagītā

Remarks a basic text with commentary on it

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, folios available up to *26v

Size 27.0x 11.5 cm

Folios 26

Lines per Folio 12–12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3812

Manuscript Features

Root text is situated in the middle of the folio and commentary is in the upper and lower portion of it.

Text is available up to beginning of the fourth chapter.

Excerpts

«Beginning of the root text:»

|| śrīsūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhakaivalyamuktidaṃ ||

anugrahān maheśa(9)||sya bhavaduḥkhasya bheṣajaṃ || 1 ||(fol. 1v8–9)

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

śrītripūrasūdari (!) mad iṣṭā ||

śrīsarasvatyai namaḥ ||

śrīgurubhyo namaḥ ||

sādā (!) śrī*2r astu

soyaṃ padmapurāṇasthāṃ ṣoḍaśādhyāyanirmitāṃ

śivagītāṃ śivaprītyai v[[i]]vecayati sādaraṃ || 1 ||

sūta (3) uvāceti || ṛṣinprati iti śeṣaḥ || (fol. 1v1–3)

«End of the root text:»

tatrāsinaṃ (!) mahādevaṃ śuddhasphaṭikavinnibhaḥ (!) ||

koṭisūryapratikāśaṃ (!) koṭiśīśuśītalaṃ (!) || 26 ||

(12) vyāghracarmāmbaradharaṃ nāgayajñopavītinaṃ ||

sarvālaṃkārasaṃyuktaṃ vidyutpiṃgajaṭādharaṃ ||

nīlakaṃṭhaṃ vyāghracarmottarīyaṃ caṃdraśekharaṃ || 27 || (fol. 26v11–12)

«End of the commentary:»

tatreti | tatra tasmin pūrvokte vṛṣabhe āsīnaṃ mahādevaṃ dadarśa raghu(16)naṃdana iti vakṣamāṇenānvayaḥ  || mahādevasya viśeṣaṇāni śuddhaśuddhasphaṭikotyādīni  (!) || 27 || (fol. 26v15–16)

«Sub-colophon of the root text:»

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu tṛtīyodhyāyaḥ || 3 || (fol. 23v6)

«Sub-colophon of the commentary:»

iti śrīśivaºº. vyākhyāºº. tṛtīyoºº. || (fol. 23v3)

Microfilm Details

Reel No. B 80/16

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r,

Catalogued by MS

Date 24-11-2006

Bibliography